Declension table of ?vārivāhin

Deva

MasculineSingularDualPlural
Nominativevārivāhī vārivāhiṇau vārivāhiṇaḥ
Vocativevārivāhin vārivāhiṇau vārivāhiṇaḥ
Accusativevārivāhiṇam vārivāhiṇau vārivāhiṇaḥ
Instrumentalvārivāhiṇā vārivāhibhyām vārivāhibhiḥ
Dativevārivāhiṇe vārivāhibhyām vārivāhibhyaḥ
Ablativevārivāhiṇaḥ vārivāhibhyām vārivāhibhyaḥ
Genitivevārivāhiṇaḥ vārivāhiṇoḥ vārivāhiṇām
Locativevārivāhiṇi vārivāhiṇoḥ vārivāhiṣu

Compound vārivāhi -

Adverb -vārivāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria