Declension table of ?vārivāhana

Deva

MasculineSingularDualPlural
Nominativevārivāhanaḥ vārivāhanau vārivāhanāḥ
Vocativevārivāhana vārivāhanau vārivāhanāḥ
Accusativevārivāhanam vārivāhanau vārivāhanān
Instrumentalvārivāhanena vārivāhanābhyām vārivāhanaiḥ vārivāhanebhiḥ
Dativevārivāhanāya vārivāhanābhyām vārivāhanebhyaḥ
Ablativevārivāhanāt vārivāhanābhyām vārivāhanebhyaḥ
Genitivevārivāhanasya vārivāhanayoḥ vārivāhanānām
Locativevārivāhane vārivāhanayoḥ vārivāhaneṣu

Compound vārivāhana -

Adverb -vārivāhanam -vārivāhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria