Declension table of ?vārivāhakā

Deva

FeminineSingularDualPlural
Nominativevārivāhakā vārivāhake vārivāhakāḥ
Vocativevārivāhake vārivāhake vārivāhakāḥ
Accusativevārivāhakām vārivāhake vārivāhakāḥ
Instrumentalvārivāhakayā vārivāhakābhyām vārivāhakābhiḥ
Dativevārivāhakāyai vārivāhakābhyām vārivāhakābhyaḥ
Ablativevārivāhakāyāḥ vārivāhakābhyām vārivāhakābhyaḥ
Genitivevārivāhakāyāḥ vārivāhakayoḥ vārivāhakāṇām
Locativevārivāhakāyām vārivāhakayoḥ vārivāhakāsu

Adverb -vārivāhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria