Declension table of vārita

Deva

NeuterSingularDualPlural
Nominativevāritam vārite vāritāni
Vocativevārita vārite vāritāni
Accusativevāritam vārite vāritāni
Instrumentalvāritena vāritābhyām vāritaiḥ
Dativevāritāya vāritābhyām vāritebhyaḥ
Ablativevāritāt vāritābhyām vāritebhyaḥ
Genitivevāritasya vāritayoḥ vāritānām
Locativevārite vāritayoḥ vāriteṣu

Compound vārita -

Adverb -vāritam -vāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria