Declension table of ?vāristha

Deva

MasculineSingularDualPlural
Nominativevāristhaḥ vāristhau vāristhāḥ
Vocativevāristha vāristhau vāristhāḥ
Accusativevāristham vāristhau vāristhān
Instrumentalvāristhena vāristhābhyām vāristhaiḥ vāristhebhiḥ
Dativevāristhāya vāristhābhyām vāristhebhyaḥ
Ablativevāristhāt vāristhābhyām vāristhebhyaḥ
Genitivevāristhasya vāristhayoḥ vāristhānām
Locativevāristhe vāristhayoḥ vāristheṣu

Compound vāristha -

Adverb -vāristham -vāristhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria