Declension table of ?vārisāgara

Deva

MasculineSingularDualPlural
Nominativevārisāgaraḥ vārisāgarau vārisāgarāḥ
Vocativevārisāgara vārisāgarau vārisāgarāḥ
Accusativevārisāgaram vārisāgarau vārisāgarān
Instrumentalvārisāgareṇa vārisāgarābhyām vārisāgaraiḥ vārisāgarebhiḥ
Dativevārisāgarāya vārisāgarābhyām vārisāgarebhyaḥ
Ablativevārisāgarāt vārisāgarābhyām vārisāgarebhyaḥ
Genitivevārisāgarasya vārisāgarayoḥ vārisāgarāṇām
Locativevārisāgare vārisāgarayoḥ vārisāgareṣu

Compound vārisāgara -

Adverb -vārisāgaram -vārisāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria