Declension table of ?vārirārava

Deva

NeuterSingularDualPlural
Nominativevārirāravam vārirārave vārirāravāṇi
Vocativevārirārava vārirārave vārirāravāṇi
Accusativevārirāravam vārirārave vārirāravāṇi
Instrumentalvārirāraveṇa vārirāravābhyām vārirāravaiḥ
Dativevārirāravāya vārirāravābhyām vārirāravebhyaḥ
Ablativevārirāravāt vārirāravābhyām vārirāravebhyaḥ
Genitivevārirāravasya vārirāravayoḥ vārirāravāṇām
Locativevārirārave vārirāravayoḥ vārirāraveṣu

Compound vārirārava -

Adverb -vārirāravam -vārirāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria