Declension table of ?vārirārava

Deva

MasculineSingularDualPlural
Nominativevārirāravaḥ vārirāravau vārirāravāḥ
Vocativevārirārava vārirāravau vārirāravāḥ
Accusativevārirāravam vārirāravau vārirāravān
Instrumentalvārirāraveṇa vārirāravābhyām vārirāravaiḥ vārirāravebhiḥ
Dativevārirāravāya vārirāravābhyām vārirāravebhyaḥ
Ablativevārirāravāt vārirāravābhyām vārirāravebhyaḥ
Genitivevārirāravasya vārirāravayoḥ vārirāravāṇām
Locativevārirārave vārirāravayoḥ vārirāraveṣu

Compound vārirārava -

Adverb -vārirāravam -vārirāravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria