Declension table of ?vāripūrṇī

Deva

FeminineSingularDualPlural
Nominativevāripūrṇī vāripūrṇyau vāripūrṇyaḥ
Vocativevāripūrṇi vāripūrṇyau vāripūrṇyaḥ
Accusativevāripūrṇīm vāripūrṇyau vāripūrṇīḥ
Instrumentalvāripūrṇyā vāripūrṇībhyām vāripūrṇībhiḥ
Dativevāripūrṇyai vāripūrṇībhyām vāripūrṇībhyaḥ
Ablativevāripūrṇyāḥ vāripūrṇībhyām vāripūrṇībhyaḥ
Genitivevāripūrṇyāḥ vāripūrṇyoḥ vāripūrṇīnām
Locativevāripūrṇyām vāripūrṇyoḥ vāripūrṇīṣu

Compound vāripūrṇi - vāripūrṇī -

Adverb -vāripūrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria