Declension table of ?vāripathika

Deva

NeuterSingularDualPlural
Nominativevāripathikam vāripathike vāripathikāni
Vocativevāripathika vāripathike vāripathikāni
Accusativevāripathikam vāripathike vāripathikāni
Instrumentalvāripathikena vāripathikābhyām vāripathikaiḥ
Dativevāripathikāya vāripathikābhyām vāripathikebhyaḥ
Ablativevāripathikāt vāripathikābhyām vāripathikebhyaḥ
Genitivevāripathikasya vāripathikayoḥ vāripathikānām
Locativevāripathike vāripathikayoḥ vāripathikeṣu

Compound vāripathika -

Adverb -vāripathikam -vāripathikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria