Declension table of ?vāripālikā

Deva

FeminineSingularDualPlural
Nominativevāripālikā vāripālike vāripālikāḥ
Vocativevāripālike vāripālike vāripālikāḥ
Accusativevāripālikām vāripālike vāripālikāḥ
Instrumentalvāripālikayā vāripālikābhyām vāripālikābhiḥ
Dativevāripālikāyai vāripālikābhyām vāripālikābhyaḥ
Ablativevāripālikāyāḥ vāripālikābhyām vāripālikābhyaḥ
Genitivevāripālikāyāḥ vāripālikayoḥ vāripālikānām
Locativevāripālikāyām vāripālikayoḥ vāripālikāsu

Adverb -vāripālikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria