Declension table of ?vāripa

Deva

NeuterSingularDualPlural
Nominativevāripam vāripe vāripāṇi
Vocativevāripa vāripe vāripāṇi
Accusativevāripam vāripe vāripāṇi
Instrumentalvāripeṇa vāripābhyām vāripaiḥ
Dativevāripāya vāripābhyām vāripebhyaḥ
Ablativevāripāt vāripābhyām vāripebhyaḥ
Genitivevāripasya vāripayoḥ vāripāṇām
Locativevāripe vāripayoḥ vāripeṣu

Compound vāripa -

Adverb -vāripam -vāripāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria