Declension table of ?vārimūlī

Deva

FeminineSingularDualPlural
Nominativevārimūlī vārimūlyau vārimūlyaḥ
Vocativevārimūli vārimūlyau vārimūlyaḥ
Accusativevārimūlīm vārimūlyau vārimūlīḥ
Instrumentalvārimūlyā vārimūlībhyām vārimūlībhiḥ
Dativevārimūlyai vārimūlībhyām vārimūlībhyaḥ
Ablativevārimūlyāḥ vārimūlībhyām vārimūlībhyaḥ
Genitivevārimūlyāḥ vārimūlyoḥ vārimūlīnām
Locativevārimūlyām vārimūlyoḥ vārimūlīṣu

Compound vārimūli - vārimūlī -

Adverb -vārimūli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria