Declension table of ?vārimatā

Deva

FeminineSingularDualPlural
Nominativevārimatā vārimate vārimatāḥ
Vocativevārimate vārimate vārimatāḥ
Accusativevārimatām vārimate vārimatāḥ
Instrumentalvārimatayā vārimatābhyām vārimatābhiḥ
Dativevārimatāyai vārimatābhyām vārimatābhyaḥ
Ablativevārimatāyāḥ vārimatābhyām vārimatābhyaḥ
Genitivevārimatāyāḥ vārimatayoḥ vārimatānām
Locativevārimatāyām vārimatayoḥ vārimatāsu

Adverb -vārimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria