Declension table of ?vārimat

Deva

MasculineSingularDualPlural
Nominativevārimān vārimantau vārimantaḥ
Vocativevāriman vārimantau vārimantaḥ
Accusativevārimantam vārimantau vārimataḥ
Instrumentalvārimatā vārimadbhyām vārimadbhiḥ
Dativevārimate vārimadbhyām vārimadbhyaḥ
Ablativevārimataḥ vārimadbhyām vārimadbhyaḥ
Genitivevārimataḥ vārimatoḥ vārimatām
Locativevārimati vārimatoḥ vārimatsu

Compound vārimat -

Adverb -vārimantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria