Declension table of ?vārimasi

Deva

FeminineSingularDualPlural
Nominativevārimasiḥ vārimasī vārimasayaḥ
Vocativevārimase vārimasī vārimasayaḥ
Accusativevārimasim vārimasī vārimasīḥ
Instrumentalvārimasyā vārimasibhyām vārimasibhiḥ
Dativevārimasyai vārimasaye vārimasibhyām vārimasibhyaḥ
Ablativevārimasyāḥ vārimaseḥ vārimasibhyām vārimasibhyaḥ
Genitivevārimasyāḥ vārimaseḥ vārimasyoḥ vārimasīnām
Locativevārimasyām vārimasau vārimasyoḥ vārimasiṣu

Compound vārimasi -

Adverb -vārimasi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria