Declension table of ?vāriloman

Deva

MasculineSingularDualPlural
Nominativevārilomā vārilomānau vārilomānaḥ
Vocativevāriloman vārilomānau vārilomānaḥ
Accusativevārilomānam vārilomānau vārilomnaḥ
Instrumentalvārilomnā vārilomabhyām vārilomabhiḥ
Dativevārilomne vārilomabhyām vārilomabhyaḥ
Ablativevārilomnaḥ vārilomabhyām vārilomabhyaḥ
Genitivevārilomnaḥ vārilomnoḥ vārilomnām
Locativevārilomni vārilomani vārilomnoḥ vārilomasu

Compound vāriloma -

Adverb -vārilomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria