Declension table of ?vārikūṭa

Deva

MasculineSingularDualPlural
Nominativevārikūṭaḥ vārikūṭau vārikūṭāḥ
Vocativevārikūṭa vārikūṭau vārikūṭāḥ
Accusativevārikūṭam vārikūṭau vārikūṭān
Instrumentalvārikūṭena vārikūṭābhyām vārikūṭaiḥ vārikūṭebhiḥ
Dativevārikūṭāya vārikūṭābhyām vārikūṭebhyaḥ
Ablativevārikūṭāt vārikūṭābhyām vārikūṭebhyaḥ
Genitivevārikūṭasya vārikūṭayoḥ vārikūṭānām
Locativevārikūṭe vārikūṭayoḥ vārikūṭeṣu

Compound vārikūṭa -

Adverb -vārikūṭam -vārikūṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria