Declension table of ?vārikośa

Deva

MasculineSingularDualPlural
Nominativevārikośaḥ vārikośau vārikośāḥ
Vocativevārikośa vārikośau vārikośāḥ
Accusativevārikośam vārikośau vārikośān
Instrumentalvārikośena vārikośābhyām vārikośaiḥ vārikośebhiḥ
Dativevārikośāya vārikośābhyām vārikośebhyaḥ
Ablativevārikośāt vārikośābhyām vārikośebhyaḥ
Genitivevārikośasya vārikośayoḥ vārikośānām
Locativevārikośe vārikośayoḥ vārikośeṣu

Compound vārikośa -

Adverb -vārikośam -vārikośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria