Declension table of ?vārikarṇikā

Deva

FeminineSingularDualPlural
Nominativevārikarṇikā vārikarṇike vārikarṇikāḥ
Vocativevārikarṇike vārikarṇike vārikarṇikāḥ
Accusativevārikarṇikām vārikarṇike vārikarṇikāḥ
Instrumentalvārikarṇikayā vārikarṇikābhyām vārikarṇikābhiḥ
Dativevārikarṇikāyai vārikarṇikābhyām vārikarṇikābhyaḥ
Ablativevārikarṇikāyāḥ vārikarṇikābhyām vārikarṇikābhyaḥ
Genitivevārikarṇikāyāḥ vārikarṇikayoḥ vārikarṇikānām
Locativevārikarṇikāyām vārikarṇikayoḥ vārikarṇikāsu

Adverb -vārikarṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria