Declension table of ?vārijīvakā

Deva

FeminineSingularDualPlural
Nominativevārijīvakā vārijīvake vārijīvakāḥ
Vocativevārijīvake vārijīvake vārijīvakāḥ
Accusativevārijīvakām vārijīvake vārijīvakāḥ
Instrumentalvārijīvakayā vārijīvakābhyām vārijīvakābhiḥ
Dativevārijīvakāyai vārijīvakābhyām vārijīvakābhyaḥ
Ablativevārijīvakāyāḥ vārijīvakābhyām vārijīvakābhyaḥ
Genitivevārijīvakāyāḥ vārijīvakayoḥ vārijīvakānām
Locativevārijīvakāyām vārijīvakayoḥ vārijīvakāsu

Adverb -vārijīvakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria