Declension table of ?vārijākṣaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vārijākṣam | vārijākṣe | vārijākṣāṇi |
Vocative | vārijākṣa | vārijākṣe | vārijākṣāṇi |
Accusative | vārijākṣam | vārijākṣe | vārijākṣāṇi |
Instrumental | vārijākṣeṇa | vārijākṣābhyām | vārijākṣaiḥ |
Dative | vārijākṣāya | vārijākṣābhyām | vārijākṣebhyaḥ |
Ablative | vārijākṣāt | vārijākṣābhyām | vārijākṣebhyaḥ |
Genitive | vārijākṣasya | vārijākṣayoḥ | vārijākṣāṇām |
Locative | vārijākṣe | vārijākṣayoḥ | vārijākṣeṣu |