Declension table of ?vārigarbhodarā

Deva

FeminineSingularDualPlural
Nominativevārigarbhodarā vārigarbhodare vārigarbhodarāḥ
Vocativevārigarbhodare vārigarbhodare vārigarbhodarāḥ
Accusativevārigarbhodarām vārigarbhodare vārigarbhodarāḥ
Instrumentalvārigarbhodarayā vārigarbhodarābhyām vārigarbhodarābhiḥ
Dativevārigarbhodarāyai vārigarbhodarābhyām vārigarbhodarābhyaḥ
Ablativevārigarbhodarāyāḥ vārigarbhodarābhyām vārigarbhodarābhyaḥ
Genitivevārigarbhodarāyāḥ vārigarbhodarayoḥ vārigarbhodarāṇām
Locativevārigarbhodarāyām vārigarbhodarayoḥ vārigarbhodarāsu

Adverb -vārigarbhodaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria