Declension table of ?vārigarbhodara

Deva

NeuterSingularDualPlural
Nominativevārigarbhodaram vārigarbhodare vārigarbhodarāṇi
Vocativevārigarbhodara vārigarbhodare vārigarbhodarāṇi
Accusativevārigarbhodaram vārigarbhodare vārigarbhodarāṇi
Instrumentalvārigarbhodareṇa vārigarbhodarābhyām vārigarbhodaraiḥ
Dativevārigarbhodarāya vārigarbhodarābhyām vārigarbhodarebhyaḥ
Ablativevārigarbhodarāt vārigarbhodarābhyām vārigarbhodarebhyaḥ
Genitivevārigarbhodarasya vārigarbhodarayoḥ vārigarbhodarāṇām
Locativevārigarbhodare vārigarbhodarayoḥ vārigarbhodareṣu

Compound vārigarbhodara -

Adverb -vārigarbhodaram -vārigarbhodarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria