Declension table of ?vārigarbha

Deva

MasculineSingularDualPlural
Nominativevārigarbhaḥ vārigarbhau vārigarbhāḥ
Vocativevārigarbha vārigarbhau vārigarbhāḥ
Accusativevārigarbham vārigarbhau vārigarbhān
Instrumentalvārigarbheṇa vārigarbhābhyām vārigarbhaiḥ vārigarbhebhiḥ
Dativevārigarbhāya vārigarbhābhyām vārigarbhebhyaḥ
Ablativevārigarbhāt vārigarbhābhyām vārigarbhebhyaḥ
Genitivevārigarbhasya vārigarbhayoḥ vārigarbhāṇām
Locativevārigarbhe vārigarbhayoḥ vārigarbheṣu

Compound vārigarbha -

Adverb -vārigarbham -vārigarbhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria