Declension table of ?vāridhānī

Deva

FeminineSingularDualPlural
Nominativevāridhānī vāridhānyau vāridhānyaḥ
Vocativevāridhāni vāridhānyau vāridhānyaḥ
Accusativevāridhānīm vāridhānyau vāridhānīḥ
Instrumentalvāridhānyā vāridhānībhyām vāridhānībhiḥ
Dativevāridhānyai vāridhānībhyām vāridhānībhyaḥ
Ablativevāridhānyāḥ vāridhānībhyām vāridhānībhyaḥ
Genitivevāridhānyāḥ vāridhānyoḥ vāridhānīnām
Locativevāridhānyām vāridhānyoḥ vāridhānīṣu

Compound vāridhāni - vāridhānī -

Adverb -vāridhāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria