Declension table of ?vāridānta

Deva

MasculineSingularDualPlural
Nominativevāridāntaḥ vāridāntau vāridāntāḥ
Vocativevāridānta vāridāntau vāridāntāḥ
Accusativevāridāntam vāridāntau vāridāntān
Instrumentalvāridāntena vāridāntābhyām vāridāntaiḥ vāridāntebhiḥ
Dativevāridāntāya vāridāntābhyām vāridāntebhyaḥ
Ablativevāridāntāt vāridāntābhyām vāridāntebhyaḥ
Genitivevāridāntasya vāridāntayoḥ vāridāntānām
Locativevāridānte vāridāntayoḥ vāridānteṣu

Compound vāridānta -

Adverb -vāridāntam -vāridāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria