Declension table of ?vāridāgama

Deva

MasculineSingularDualPlural
Nominativevāridāgamaḥ vāridāgamau vāridāgamāḥ
Vocativevāridāgama vāridāgamau vāridāgamāḥ
Accusativevāridāgamam vāridāgamau vāridāgamān
Instrumentalvāridāgamena vāridāgamābhyām vāridāgamaiḥ vāridāgamebhiḥ
Dativevāridāgamāya vāridāgamābhyām vāridāgamebhyaḥ
Ablativevāridāgamāt vāridāgamābhyām vāridāgamebhyaḥ
Genitivevāridāgamasya vāridāgamayoḥ vāridāgamānām
Locativevāridāgame vāridāgamayoḥ vāridāgameṣu

Compound vāridāgama -

Adverb -vāridāgamam -vāridāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria