Declension table of ?vārida

Deva

NeuterSingularDualPlural
Nominativevāridam vāride vāridāni
Vocativevārida vāride vāridāni
Accusativevāridam vāride vāridāni
Instrumentalvāridena vāridābhyām vāridaiḥ
Dativevāridāya vāridābhyām vāridebhyaḥ
Ablativevāridāt vāridābhyām vāridebhyaḥ
Genitivevāridasya vāridayoḥ vāridānām
Locativevāride vāridayoḥ vārideṣu

Compound vārida -

Adverb -vāridam -vāridāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria