Declension table of ?vārida

Deva

MasculineSingularDualPlural
Nominativevāridaḥ vāridau vāridāḥ
Vocativevārida vāridau vāridāḥ
Accusativevāridam vāridau vāridān
Instrumentalvāridena vāridābhyām vāridaiḥ vāridebhiḥ
Dativevāridāya vāridābhyām vāridebhyaḥ
Ablativevāridāt vāridābhyām vāridebhyaḥ
Genitivevāridasya vāridayoḥ vāridānām
Locativevāride vāridayoḥ vārideṣu

Compound vārida -

Adverb -vāridam -vāridāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria