Declension table of ?vāricatvara

Deva

MasculineSingularDualPlural
Nominativevāricatvaraḥ vāricatvarau vāricatvarāḥ
Vocativevāricatvara vāricatvarau vāricatvarāḥ
Accusativevāricatvaram vāricatvarau vāricatvarān
Instrumentalvāricatvareṇa vāricatvarābhyām vāricatvaraiḥ vāricatvarebhiḥ
Dativevāricatvarāya vāricatvarābhyām vāricatvarebhyaḥ
Ablativevāricatvarāt vāricatvarābhyām vāricatvarebhyaḥ
Genitivevāricatvarasya vāricatvarayoḥ vāricatvarāṇām
Locativevāricatvare vāricatvarayoḥ vāricatvareṣu

Compound vāricatvara -

Adverb -vāricatvaram -vāricatvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria