Declension table of ?vāricara

Deva

NeuterSingularDualPlural
Nominativevāricaram vāricare vāricarāṇi
Vocativevāricara vāricare vāricarāṇi
Accusativevāricaram vāricare vāricarāṇi
Instrumentalvāricareṇa vāricarābhyām vāricaraiḥ
Dativevāricarāya vāricarābhyām vāricarebhyaḥ
Ablativevāricarāt vāricarābhyām vāricarebhyaḥ
Genitivevāricarasya vāricarayoḥ vāricarāṇām
Locativevāricare vāricarayoḥ vāricareṣu

Compound vāricara -

Adverb -vāricaram -vāricarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria