Declension table of ?vāricāriṇī

Deva

FeminineSingularDualPlural
Nominativevāricāriṇī vāricāriṇyau vāricāriṇyaḥ
Vocativevāricāriṇi vāricāriṇyau vāricāriṇyaḥ
Accusativevāricāriṇīm vāricāriṇyau vāricāriṇīḥ
Instrumentalvāricāriṇyā vāricāriṇībhyām vāricāriṇībhiḥ
Dativevāricāriṇyai vāricāriṇībhyām vāricāriṇībhyaḥ
Ablativevāricāriṇyāḥ vāricāriṇībhyām vāricāriṇībhyaḥ
Genitivevāricāriṇyāḥ vāricāriṇyoḥ vāricāriṇīnām
Locativevāricāriṇyām vāricāriṇyoḥ vāricāriṇīṣu

Compound vāricāriṇi - vāricāriṇī -

Adverb -vāricāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria