Declension table of ?vāribindu

Deva

MasculineSingularDualPlural
Nominativevāribinduḥ vāribindū vāribindavaḥ
Vocativevāribindo vāribindū vāribindavaḥ
Accusativevāribindum vāribindū vāribindūn
Instrumentalvāribindunā vāribindubhyām vāribindubhiḥ
Dativevāribindave vāribindubhyām vāribindubhyaḥ
Ablativevāribindoḥ vāribindubhyām vāribindubhyaḥ
Genitivevāribindoḥ vāribindvoḥ vāribindūnām
Locativevāribindau vāribindvoḥ vāribinduṣu

Compound vāribindu -

Adverb -vāribindu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria