Declension table of ?vāribhava

Deva

NeuterSingularDualPlural
Nominativevāribhavam vāribhave vāribhavāṇi
Vocativevāribhava vāribhave vāribhavāṇi
Accusativevāribhavam vāribhave vāribhavāṇi
Instrumentalvāribhaveṇa vāribhavābhyām vāribhavaiḥ
Dativevāribhavāya vāribhavābhyām vāribhavebhyaḥ
Ablativevāribhavāt vāribhavābhyām vāribhavebhyaḥ
Genitivevāribhavasya vāribhavayoḥ vāribhavāṇām
Locativevāribhave vāribhavayoḥ vāribhaveṣu

Compound vāribhava -

Adverb -vāribhavam -vāribhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria