Declension table of ?vāribandhana

Deva

NeuterSingularDualPlural
Nominativevāribandhanam vāribandhane vāribandhanāni
Vocativevāribandhana vāribandhane vāribandhanāni
Accusativevāribandhanam vāribandhane vāribandhanāni
Instrumentalvāribandhanena vāribandhanābhyām vāribandhanaiḥ
Dativevāribandhanāya vāribandhanābhyām vāribandhanebhyaḥ
Ablativevāribandhanāt vāribandhanābhyām vāribandhanebhyaḥ
Genitivevāribandhanasya vāribandhanayoḥ vāribandhanānām
Locativevāribandhane vāribandhanayoḥ vāribandhaneṣu

Compound vāribandhana -

Adverb -vāribandhanam -vāribandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria