Declension table of ?vāribadara

Deva

NeuterSingularDualPlural
Nominativevāribadaram vāribadare vāribadarāṇi
Vocativevāribadara vāribadare vāribadarāṇi
Accusativevāribadaram vāribadare vāribadarāṇi
Instrumentalvāribadareṇa vāribadarābhyām vāribadaraiḥ
Dativevāribadarāya vāribadarābhyām vāribadarebhyaḥ
Ablativevāribadarāt vāribadarābhyām vāribadarebhyaḥ
Genitivevāribadarasya vāribadarayoḥ vāribadarāṇām
Locativevāribadare vāribadarayoḥ vāribadareṣu

Compound vāribadara -

Adverb -vāribadaram -vāribadarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria