Declension table of ?vāriṣeṇa

Deva

MasculineSingularDualPlural
Nominativevāriṣeṇaḥ vāriṣeṇau vāriṣeṇāḥ
Vocativevāriṣeṇa vāriṣeṇau vāriṣeṇāḥ
Accusativevāriṣeṇam vāriṣeṇau vāriṣeṇān
Instrumentalvāriṣeṇena vāriṣeṇābhyām vāriṣeṇaiḥ vāriṣeṇebhiḥ
Dativevāriṣeṇāya vāriṣeṇābhyām vāriṣeṇebhyaḥ
Ablativevāriṣeṇāt vāriṣeṇābhyām vāriṣeṇebhyaḥ
Genitivevāriṣeṇasya vāriṣeṇayoḥ vāriṣeṇānām
Locativevāriṣeṇe vāriṣeṇayoḥ vāriṣeṇeṣu

Compound vāriṣeṇa -

Adverb -vāriṣeṇam -vāriṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria