Declension table of vāri

Deva

FeminineSingularDualPlural
Nominativevāriḥ vārī vārayaḥ
Vocativevāre vārī vārayaḥ
Accusativevārim vārī vārīḥ
Instrumentalvāryā vāribhyām vāribhiḥ
Dativevāryai vāraye vāribhyām vāribhyaḥ
Ablativevāryāḥ vāreḥ vāribhyām vāribhyaḥ
Genitivevāryāḥ vāreḥ vāryoḥ vārīṇām
Locativevāryām vārau vāryoḥ vāriṣu

Compound vāri -

Adverb -vāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria