Declension table of ?vārevṛta

Deva

NeuterSingularDualPlural
Nominativevārevṛtam vārevṛte vārevṛtāni
Vocativevārevṛta vārevṛte vārevṛtāni
Accusativevārevṛtam vārevṛte vārevṛtāni
Instrumentalvārevṛtena vārevṛtābhyām vārevṛtaiḥ
Dativevārevṛtāya vārevṛtābhyām vārevṛtebhyaḥ
Ablativevārevṛtāt vārevṛtābhyām vārevṛtebhyaḥ
Genitivevārevṛtasya vārevṛtayoḥ vārevṛtānām
Locativevārevṛte vārevṛtayoḥ vārevṛteṣu

Compound vārevṛta -

Adverb -vārevṛtam -vārevṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria