Declension table of ?vārevṛta

Deva

MasculineSingularDualPlural
Nominativevārevṛtaḥ vārevṛtau vārevṛtāḥ
Vocativevārevṛta vārevṛtau vārevṛtāḥ
Accusativevārevṛtam vārevṛtau vārevṛtān
Instrumentalvārevṛtena vārevṛtābhyām vārevṛtaiḥ vārevṛtebhiḥ
Dativevārevṛtāya vārevṛtābhyām vārevṛtebhyaḥ
Ablativevārevṛtāt vārevṛtābhyām vārevṛtebhyaḥ
Genitivevārevṛtasya vārevṛtayoḥ vārevṛtānām
Locativevārevṛte vārevṛtayoḥ vārevṛteṣu

Compound vārevṛta -

Adverb -vārevṛtam -vārevṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria