Declension table of ?vārendra

Deva

NeuterSingularDualPlural
Nominativevārendram vārendre vārendrāṇi
Vocativevārendra vārendre vārendrāṇi
Accusativevārendram vārendre vārendrāṇi
Instrumentalvārendreṇa vārendrābhyām vārendraiḥ
Dativevārendrāya vārendrābhyām vārendrebhyaḥ
Ablativevārendrāt vārendrābhyām vārendrebhyaḥ
Genitivevārendrasya vārendrayoḥ vārendrāṇām
Locativevārendre vārendrayoḥ vārendreṣu

Compound vārendra -

Adverb -vārendram -vārendrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria