Declension table of vārdhrīnasa

Deva

NeuterSingularDualPlural
Nominativevārdhrīnasam vārdhrīnase vārdhrīnasāni
Vocativevārdhrīnasa vārdhrīnase vārdhrīnasāni
Accusativevārdhrīnasam vārdhrīnase vārdhrīnasāni
Instrumentalvārdhrīnasena vārdhrīnasābhyām vārdhrīnasaiḥ
Dativevārdhrīnasāya vārdhrīnasābhyām vārdhrīnasebhyaḥ
Ablativevārdhrīnasāt vārdhrīnasābhyām vārdhrīnasebhyaḥ
Genitivevārdhrīnasasya vārdhrīnasayoḥ vārdhrīnasānām
Locativevārdhrīnase vārdhrīnasayoḥ vārdhrīnaseṣu

Compound vārdhrīnasa -

Adverb -vārdhrīnasam -vārdhrīnasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria