Declension table of vārdhrīṇasa

Deva

NeuterSingularDualPlural
Nominativevārdhrīṇasam vārdhrīṇase vārdhrīṇasāni
Vocativevārdhrīṇasa vārdhrīṇase vārdhrīṇasāni
Accusativevārdhrīṇasam vārdhrīṇase vārdhrīṇasāni
Instrumentalvārdhrīṇasena vārdhrīṇasābhyām vārdhrīṇasaiḥ
Dativevārdhrīṇasāya vārdhrīṇasābhyām vārdhrīṇasebhyaḥ
Ablativevārdhrīṇasāt vārdhrīṇasābhyām vārdhrīṇasebhyaḥ
Genitivevārdhrīṇasasya vārdhrīṇasayoḥ vārdhrīṇasānām
Locativevārdhrīṇase vārdhrīṇasayoḥ vārdhrīṇaseṣu

Compound vārdhrīṇasa -

Adverb -vārdhrīṇasam -vārdhrīṇasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria