Declension table of ?vārdhrakaṭhinikā

Deva

FeminineSingularDualPlural
Nominativevārdhrakaṭhinikā vārdhrakaṭhinike vārdhrakaṭhinikāḥ
Vocativevārdhrakaṭhinike vārdhrakaṭhinike vārdhrakaṭhinikāḥ
Accusativevārdhrakaṭhinikām vārdhrakaṭhinike vārdhrakaṭhinikāḥ
Instrumentalvārdhrakaṭhinikayā vārdhrakaṭhinikābhyām vārdhrakaṭhinikābhiḥ
Dativevārdhrakaṭhinikāyai vārdhrakaṭhinikābhyām vārdhrakaṭhinikābhyaḥ
Ablativevārdhrakaṭhinikāyāḥ vārdhrakaṭhinikābhyām vārdhrakaṭhinikābhyaḥ
Genitivevārdhrakaṭhinikāyāḥ vārdhrakaṭhinikayoḥ vārdhrakaṭhinikānām
Locativevārdhrakaṭhinikāyām vārdhrakaṭhinikayoḥ vārdhrakaṭhinikāsu

Adverb -vārdhrakaṭhinikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria