Declension table of ?vārdhiphena

Deva

NeuterSingularDualPlural
Nominativevārdhiphenam vārdhiphene vārdhiphenāni
Vocativevārdhiphena vārdhiphene vārdhiphenāni
Accusativevārdhiphenam vārdhiphene vārdhiphenāni
Instrumentalvārdhiphenena vārdhiphenābhyām vārdhiphenaiḥ
Dativevārdhiphenāya vārdhiphenābhyām vārdhiphenebhyaḥ
Ablativevārdhiphenāt vārdhiphenābhyām vārdhiphenebhyaḥ
Genitivevārdhiphenasya vārdhiphenayoḥ vārdhiphenānām
Locativevārdhiphene vārdhiphenayoḥ vārdhipheneṣu

Compound vārdhiphena -

Adverb -vārdhiphenam -vārdhiphenāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria