Declension table of ?vārdhi

Deva

MasculineSingularDualPlural
Nominativevārdhiḥ vārdhī vārdhayaḥ
Vocativevārdhe vārdhī vārdhayaḥ
Accusativevārdhim vārdhī vārdhīn
Instrumentalvārdhinā vārdhibhyām vārdhibhiḥ
Dativevārdhaye vārdhibhyām vārdhibhyaḥ
Ablativevārdheḥ vārdhibhyām vārdhibhyaḥ
Genitivevārdheḥ vārdhyoḥ vārdhīnām
Locativevārdhau vārdhyoḥ vārdhiṣu

Compound vārdhi -

Adverb -vārdhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria