Declension table of ?vārddhya

Deva

NeuterSingularDualPlural
Nominativevārddhyam vārddhye vārddhyāni
Vocativevārddhya vārddhye vārddhyāni
Accusativevārddhyam vārddhye vārddhyāni
Instrumentalvārddhyena vārddhyābhyām vārddhyaiḥ
Dativevārddhyāya vārddhyābhyām vārddhyebhyaḥ
Ablativevārddhyāt vārddhyābhyām vārddhyebhyaḥ
Genitivevārddhyasya vārddhyayoḥ vārddhyānām
Locativevārddhye vārddhyayoḥ vārddhyeṣu

Compound vārddhya -

Adverb -vārddhyam -vārddhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria