Declension table of ?vārddhuṣya

Deva

NeuterSingularDualPlural
Nominativevārddhuṣyam vārddhuṣye vārddhuṣyāṇi
Vocativevārddhuṣya vārddhuṣye vārddhuṣyāṇi
Accusativevārddhuṣyam vārddhuṣye vārddhuṣyāṇi
Instrumentalvārddhuṣyeṇa vārddhuṣyābhyām vārddhuṣyaiḥ
Dativevārddhuṣyāya vārddhuṣyābhyām vārddhuṣyebhyaḥ
Ablativevārddhuṣyāt vārddhuṣyābhyām vārddhuṣyebhyaḥ
Genitivevārddhuṣyasya vārddhuṣyayoḥ vārddhuṣyāṇām
Locativevārddhuṣye vārddhuṣyayoḥ vārddhuṣyeṣu

Compound vārddhuṣya -

Adverb -vārddhuṣyam -vārddhuṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria