Declension table of ?vārddhuṣī

Deva

FeminineSingularDualPlural
Nominativevārddhuṣī vārddhuṣyau vārddhuṣyaḥ
Vocativevārddhuṣi vārddhuṣyau vārddhuṣyaḥ
Accusativevārddhuṣīm vārddhuṣyau vārddhuṣīḥ
Instrumentalvārddhuṣyā vārddhuṣībhyām vārddhuṣībhiḥ
Dativevārddhuṣyai vārddhuṣībhyām vārddhuṣībhyaḥ
Ablativevārddhuṣyāḥ vārddhuṣībhyām vārddhuṣībhyaḥ
Genitivevārddhuṣyāḥ vārddhuṣyoḥ vārddhuṣīṇām
Locativevārddhuṣyām vārddhuṣyoḥ vārddhuṣīṣu

Compound vārddhuṣi - vārddhuṣī -

Adverb -vārddhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria